• July to September 2025 Article ID: NSS9271 Impact Factor:8.05 Cite Score:552 Download: 31 DOI: https://doi.org/ View PDf

    लोकसंस्कृतेः मूलतत्त्वानि

      अश्वनी
        शोधार्थी (संस्कृत व्याकरण) शासकीय दूधाधारी श्री राजेश्री महन्त वैष्णवदास स्नातकोत्तर संस्कृत महाविद्यालय, रायपुर (छ.ग.)
      डॉ. बहुरन सिंह पटेल
        विभागाध्यक्ष (व्याकरण) शासकीय दूधाधारी श्री राजेश्री महन्त वैष्णवदास स्नातकोत्तर संस्कृत महाविद्यालय, रायपुर (छ.ग.)

शोध सारांश- विभक्तं सर्वं विश्वं व्यक्तिं समग्रं च द्विधा। अयं संसारः चराचरः, दृश्यमानः अदृश्यः, सूक्ष्मदर्शी, बृहत् इत्यादिभिः तत्त्वैः निर्मितः अस्ति। अस्य केचन मूलभूततत्त्वानि, केचन सामान्यतत्त्वानि च सन्ति। यावत् लोकसंस्कृतेः विषयः अस्ति तावत् अस्मिन् अनेके घटकाः तत्त्वरूपेण समाविष्टाः सन्ति। लोकशब्दः एव तत्त्वसमूहं वाचयति। अस्य विविधता, एकता, बहुलता च अस्ति। रूप, वर्ण, जाति, स्वभाव, संस्कार, शरीर संरचना, व्यवहार, शिक्षा, दीक्षा, संस्कार-पुरुषार्थ, आश्रम व्यवस्था, साहित्य, कला, लोकमनोरञ्जन आदि सर्वेषु लोकसंस्कृतेः तत्त्वानि सन्ति।          लोकसंस्कृतिः स्थानं, कालः, परिवेशः, प्रकृतिः, धर्मः इत्यादयः मुख्यतत्त्वेषु आधारितः अस्ति। समाजशास्त्रज्ञाः मन्यन्ते यत् मनुष्येण भौतिकजगति स्वस्य आवश्यकतानां पूर्तये, सुरक्षायाः कृते, कालान्तरेण निर्मितस्य धरोहरस्य च कृते ये सम्झौताः कृताः, ते अस्माकं संस्कृतिस्य मूलभूताः कारकाः सन्ति। लोकसंस्कृतिः बहुवर्णीयः पटः इव अस्ति यस्मिन् विविधवर्णसूत्राणां प्रयोगः भवति। लोकाचाराः परम्पराश्च बहुविधाः बहुवर्णाः च सन्ति। संक्षेपेण बहुवर्णजीवनं यथार्थजीवनमिति चेत्, तर्हि अतिशयोक्तिः न भविष्यति।

शब्द कुंजी-प्रकृतिः, विविधतायां एकता, मानवता सहिष्णुता च, आध्यात्मिक विकासः, सत्यत्वम् ।