• April to June 2025 Article ID: NSS9374 Impact Factor:8.05 Cite Score:279 Download: 22 DOI: https://doi.org/ View PDf

    भारतीयसंस्कृतेः तत्त्वचिन्तनम्

      डॉ पंकज कुमार सिंह
        साह. आचार्य (संस्कृत साहित्य) श्रीमती एल.डी.एस.पी.ए.एस.कॉलेज, बरुन्दनी (राज.)

प्रस्तावना- नमे स्तेनो जनपदे न कदर्यो न मद्यपः।

नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः।। (वेदे)

सेयं वैदिकी संस्कृतिः सर्वोत्तमा प्रथमा संस्कृतिः इति वेदे संस्तूयते-

सा प्रथमा संस्कृतिर्विश्ववारा। (यजु.7/14)

भारतीयानामाचारव्यवहारसमाजराज्यव्यवस्था श्रुतिप्रामाण्यमूला विद्यते। ऐतरेय ब्राह्मणेशासनविषयिणी घोषणा वर्तते। यथा -ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यंपारमेष्ठ्यं राज्यं महाराज्यं आधिपत्यमयं समन्तपर्यायो स्यात्, सार्वभौमः सार्वायुषःआन्ताद्, आपराधात् पृथिव्यै समुद्रपर्यन्ताया एकराड् इति।